श्री राजराजेश्वरी मंत्र मातृका स्तवः Sri Rajrajeshwari Mantra Matrika Stav

M Prajapat
0
श्री राजराजेश्वरी मंत्र मातृका स्तवः Sri Rajrajeshwari Mantra Matrika Stav
श्री राजराजेश्वरी मंत्र मातृका स्तवः

श्री राजराजेश्वरी मंत्र मातृका स्तवः Sri Rajrajeshwari Mantra Matrika Stav

॥ श्री राजराजेश्वरी मंत्र मातृका स्तवः ॥

श्रीराजराजेश्वरीतर्पणस्तोत्रम् (विद्यार्चनपद्धतौ)
      ॐ श्रीगणेशाय नमः ।
ॐ क ए ई ल ह्रीं ह स क ह ल ह्रीं स क ल ह्रीं श्रीं ।

कल्याणायुतपूर्णचन्द्रवदनां प्राणेश्वरानन्दिनीं
      पूर्णां पूर्णतरां परेशमहिषीं पूर्णामृतास्वादिनीम् ।
सम्पूर्णां परमोत्तमामृतकलां विद्यावतीं भारतीं
      श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ १॥

एकारादिसमस्तवर्णविविधाकारैकचिद्रूपिणीं
      चैतन्यात्मकचक्रराजनिलयां चन्द्रान्तसञ्चारिणीम् ।
भावाभावविभाविनीं भवपरां सद्भक्तिचिन्तामणिं
      श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ २॥

ईहाधिक्परयोगिवृन्दविदितां स्वानन्दभूतां परां (ईशाधीश्वरयोगि)
      पश्यन्तीं तनुमध्यमां विलसिनीं श्रीवैखरीरूपिणीम् ।
आत्मानात्मविचारिणीं विवरगां विद्यां त्रिबीजात्मिकां
      श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ३॥

लक्ष्यालक्ष्यनिरीक्षणां निरूपमां रुद्राक्षमालाधरां
      त्र्यक्षार्धाकृतिदक्षवंशकलिकां दीर्घाक्षिदीर्घस्वराम् ।
भद्रां भद्रवरप्रदां भगवतीं भद्रेश्वरीं मुद्रिणीं
      श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ४॥

ह्रींबीजागतनादबिन्दुभरितामोङ्कारनादात्मिकां
      ब्रह्मानन्दघनोदरीं गुणवतीं ज्ञानेश्वरीं ज्ञानदाम् ।
ज्ञानेच्छाकृतिनीं महीं गतवतीं गन्धर्वसंसेवितां
      श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ५॥

हर्षोन्मत्तसुवर्णपात्रभरितां पीनोन्नताघूर्णितां (?)
      हुंकारप्रियशब्दजालनिरतां सारस्वतोल्लासिनीम् ।
सारासारविचारचारुचतुरां वर्णाश्रमाकारिणीं
      श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ६॥

सर्वेशाङ्गविहारिणीं सकरुणां सन्नादिनीं नादिनीं
      संयोगप्रियरूपिणीं प्रियवतीं प्रीतां प्रतापोन्नताम् ।
सर्वान्तर्गतिशालिनीं शिवतनूसन्दीपिनीं दीपिनीं (सर्वान्तरगत)
      श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ७॥

कर्माकर्मविवर्जितां कुलवतीं कर्मप्रदां कौलिनीं
      कारुण्याम्बुधिसर्वकामनिरतां सिन्धुप्रियोल्लासिनीम् ।
पञ्चब्रह्मसनातनासनगतां गेयां सुयोगान्वितां
      श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ८॥

हस्त्युत्कुम्भनिभस्तनद्वितयतः पीनोन्नतादानतां
      हाराद्याभरणां सुरेन्द्रविनुतां श‍ृङ्गारपीठालयाम् ।
योन्याकारकयोनिमुद्रितकरां नित्यां नवार्णात्मिकां
      श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ९॥

लक्ष्मीलक्षणपूर्णभक्तवरदां लीलाविनोदस्थितां
      लाक्षारञ्चितपादपद्मयुगलां ब्रह्मेन्द्रसंसेविताम् । (रञ्जित)
लोकालोकितलोककामजननीं लोकाश्रयाङ्कस्थितां
      श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ १०॥

ह्रींकाराश्रितशङ्करप्रियतनुं श्रीयोगपीठेश्वरीं
      माङ्गल्यायुतपङ्कजाभनयनां माङ्गल्यसिद्धिप्रदाम् ।
तारुण्येन विशेषिताङ्गसुमहालावण्यसंशोभितां
      श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ११॥

सर्वज्ञानकलावतीं सकरुणां सर्वेश्वरीं सर्वगां
      सत्यां सर्वमयीं सहस्रदलजां सत्त्वार्णवोपस्थिताम् । 
सङ्गासङ्गविवर्जितां सुखकरीं बालार्ककोटिप्रभां
      श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ १२॥

कादिक्षान्तसुवर्णबिन्दुसुतनुं सर्वाङ्गसंशोभितां
      नानावर्णविचित्रचित्रचरितां चातुर्यचिन्तामणिम् ।
चित्तानन्दविधायिनीं सुचपलां कूटत्रयाकारिणीं
      श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ १३॥

लक्ष्मीशानविधीन्द्रचन्द्रमकुटाद्यष्टाङ्गपीठाश्रितां
      सूर्येन्द्वग्निमयैकपीठनिलयां त्रिस्थां त्रिकोणेश्वरीम् ।
गोप्त्रीं गर्वनिगर्वितां गगनगां गङ्गागणेशप्रियां
      श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ १४॥

ह्रींकूटत्रयरूपिणीं समयिनीं संसारिणीं हंसिनीं
      वामाचारपरायणीं सुकुलजां बीजावतीं मुद्रिणीम् । (वामाराध्यपदाम्बुजां)
कामाक्षीं करुणार्द्रचित्तसहितां श्रीं श्रीत्रिमूर्त्यम्बिकां
      श्रीचक्रप्रियबिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ १५॥

या विद्या शिवकेशवादिजननी या वै जगन्मोहिनी
      याब्रह्मादिपिपीलिकान्तजगदानन्दैकसन्दायिनी ।
या पञ्चप्रणवद्विरेफनलिनी या चित्कलामालिनी
      सा पायात्परदेवता भगवती श्रीराजराजेश्वरी ॥ १६॥

इति श्रीशाक्तमतसिद्धान्तसंस्थापनवामाचारपरमाचर्यवर्य-
वावदूकविद्वच्छङ्करानन्दविराजितः
श्रीराजराजेश्वरीमातृकामन्त्रस्तवः सम्पूर्णः ॥

 - आदि शंकराचार्य भागवत पद द्वारा

Sri Rajrajeshwari Mantra Matrika Stav | श्री राजराजेश्वरी मंत्र मातृका स्तव | Pt. Subramanya Karanth


एक टिप्पणी भेजें

0टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!