भगवती अष्टकम्: नमोस्तु ते सरस्वति (Bhagwati Ashtakam: Namostute Te Saraswati)

M Prajapat
0
भगवती अष्टकम्: नमोस्तु ते सरस्वति (Bhagwati Ashtakam: Namostute Te Saraswati)
भगवती अष्टकम्: नमोस्तु ते सरस्वति

भगवती अष्टकम्: नमोस्तु ते सरस्वति (Bhagwati Ashtakam: Namostute Te Saraswati)

श्री भगवती अष्टकम् ॥

नमोस्तु ते सरस्वति! त्रिशूलचक्रधारिणि!
सितांबरावृते! शुभे! मृगेन्द्रपीठसंस्थिते! ।
सुवर्णबन्धुराधरे सुझल्लरीशिरोरुहे ।
सुवर्णपद्मभूषिते नमोस्तु ते महेश्वरि! ॥१॥

पितामहादिभिर्नुते स्वकान्तिलुप्तचन्द्रभे
सुरत्नमालयावृते भवाब्धिकष्टहारिणि।
तमालहस्तमण्डिते तमालभालशोभिते
गिरामगोचरे इले नमोस्तु ते महेश्वरि! ॥२॥

स्वभक्तवत्सलेऽनघे सदापवर्गभोगदे
दरिद्रदुःखहारिणि त्रिलोकशंकरीश्वरि |
भवानि भीम अंबिके प्रचण्डतेजसोज्ज्वले
भुजाकलापमण्डिते नमोस्तु ते महेश्वरि! ॥३॥

प्रपन्नभीतिनाशिके! प्रसूनमाल्यकन्धरे
धियस्तमोनिवारिके! विशुद्धबुद्धिकारिके ।
सुरार्चिताङ्घ्रिपंकजे! प्रचण्डविक्रमेऽक्षरे!
विशालपद्मलोचने! नमोस्तु ते महेश्वरि! ॥४॥

ह्तस्त्वया स दैत्यधूम्रलोचनो यदा रणे
तदा प्रसूनवृष्टयस्त्रिविष्टपे सुरैः कृताः ।
निरीक्ष्य तत्र ते प्रभामलज्जतप्रभाकर:
त्वये भयंकरे ध्रुवे नमोस्तु ते महेश्वरि!॥५॥

ननाद केसरी यदा चचाल मेदिनी तदा
जगाम दैत्यनायकः स्वसेनया द्रुतं भिया।
सकोपकंपदच्छदे स चण्डमुण्डघातिके
मृगेन्द्रनादनादिते नमोस्तु ते महेश्वरि! ॥६॥

कुचन्दनार्चितालके सितोष्णवारणाधरे
सबर्करानने वरे! निशुंभशुंभ मर्दिके ।
प्रसीद चण्डिके अजे समस्तदोषघातिके
शुभां मतिप्रदेऽचले नमोस्तु ते महेश्वरि!॥७॥

त्वमेव विश्वधारिणी त्वमेव विश्वकारिणी
त्वमेव सर्वहारिणी न गम्यसेऽजितात्मभिः।
दिवौकसां हिते रता करोषि दैत्यनाशनं
शताक्षि रक्तदन्तिके नमोस्तु ते महेश्वरि!॥८॥

पठन्ति ये समाहिता इमं स्तवं सदा नरा
अनन्यभक्तिसंयुता अहर्मुखेऽनुवासरं ।
भवन्ति ते तु पण्डिताः सुपुत्रधान्यसंयुताः
कलत्रभूतिसंयुता व्रजन्ति चामृतं सुखम् ॥९॥

Shri Bhagawati Ashtakam | Namostute Te Saraswati - Durga Stotram | भगवती अष्टकम्-नमोस्तु ते सरस्वति!

Singer: Amrita Chaturvedi Upadhyay

एक टिप्पणी भेजें

0टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!