देवैः कृता अम्बिकास्तुतिः (Devaih Krita Ambika Stuti)

M Prajapat
0
देवैः कृता अम्बिकास्तुतिः (Devaih Krita Ambika Stuti)
देवैः कृता अम्बिकास्तुतिः

देवैः कृता अम्बिकास्तुतिः (Devaih Krita Ambika Stuti)

।। देवैः कृता अम्बिकास्तुतिः ।।

देवा ऊचुः -
नमो देव्यै नमो देव्यै नमो देव्यै नमो नमः ॥ २४७॥

नमो नमो जगद्धर्त्र्यै जगद्धात्र्यै नमो नमः ।
नमो नमस्ते कल्याण्यै मङ्गलायै नमो नमः ॥ २४८॥

नमो मातर्नमो मातर्नमो मातर्नमो नमः ।
नमो मातर्नमो मातर्नमो मातर्नमो नमः ॥ २४९॥

नमो नमस्ते शर्वाण्यै सुखदायै नमो नमः ।
नमो नमस्ते भद्रायै शोभनायै नमो नमः ॥ २५०॥

नमो नमस्ते शुद्धायै शाम्भव्यै ते नमो नमः ।
नमस्ते परमेश्वर्ये परमायै नमो नमः ॥ २५१॥

नमस्ते भुक्तिदायिन्यै मुक्तिदायै नमो नमः ।
नमस्ते विश्वरूपिण्यै विश्वमात्रे नमो नमः ॥ २५२॥

नमस्ते लिङ्गरूपिण्यै भूतिदायै नमो नमः ।
नमः सन्तुष्टचित्तायै पुष्टिदायै नमो नमः ॥ २५३॥

नमो नमोऽन्नपूर्णायै सुवर्णायै नमो नमः ।
नमश्चन्द्रावतंसायै सर्वेश्वर्यै नमो नमः ॥ २५४॥

नमस्ते चन्द्रसूर्याग्निप्रतिमायै शिवप्रिये ।
नमस्ते भाग्यदायिन्यै भोगदायै नमो नमः ॥ २५५॥

नमस्ते शान्तिदायिन्यै शमदायै नमो नमः ।
नमस्ते पुण्यरूपिण्यै पुण्यदायै नमो नमः ॥ २५६॥

नमस्ते कीर्तिरूपिण्यै कीर्तिदायै नमो नमः ।
नमस्ते धर्मरूपिण्यै धर्मदायै नमो नमः ॥ २५७॥

नमस्ते बुद्धिरूपिण्यै बुद्धिदायै नमो नमः ।
या त्वं विद्यास्वरूपेण विद्या मद्धृदये स्थिता ॥ २५८॥

तस्यै शिवाङ्गभागिन्यै नमस्तुभ्यं नमो नमः ।
या त्वं कीर्तिस्वरूपेण कीर्तिमद्धृदये स्थिता ॥ २५९॥

तस्यै शिवाङ्गभागिन्यै नमस्तुभ्यं नमो नमः ।
या त्वं पुण्यस्वरूपेण पुण्यवद्धृदये स्थिता ॥ २६०॥

तस्यै शिवाङ्गभागिन्यै नमस्तुभ्यं नमो नमः ।
या त्वं धर्मस्वरूपेण धर्मवद्धृदये स्थिता ॥ २६१॥

तस्यै शिवाङ्गभागिन्यै नमस्तुभ्यं नमो नमः ।
या त्वं शान्तिस्वरूपेण शान्तिमद्धृदये स्थिता ॥ २६२॥

तस्यै शिवाङ्गभागिन्यै नमस्तुभ्यं नमो नमः ।
या त्वं मदस्वरूपेण मदवद्धृदये स्थता ॥ २६३॥

तस्यै शिवाङ्गभागिन्यै नमस्तुभ्यं नमो नमः ।
या त्वं दयास्वरूपेण दयावद्धृदये स्थिता ॥ २६४॥

तस्यै शिवाङ्गभागिन्यै नमस्तुभ्यं नमो नमः ।
या त्वं ज्ञानस्वरूपेण ज्ञानिनां हृदये स्थिता ॥ २६५॥

तस्यै शिवाङ्गभागिन्यै नमस्तुभ्यं नमो नमः ।
या त्वं पुष्टिस्वरूपेण पुष्टिमद्धृदये स्थिता ॥ २६६॥

तस्यै शिवाङ्गभागिन्यै नमस्तुभ्यं नमो नमः ।
या त्वं तुष्टिस्वरूपेण तुष्टिमद्धृदये ॥ २६७॥

तस्यै शिवाङ्गभागिन्यै नमस्तुभ्यं नमो नमः ।
या त्वं शुभस्वरूपेण शुभवद्धृदि संस्थिता ॥ २६८॥

तस्यै शिवाङ्गभागिन्यै नमस्तुभ्यं नमो नमः ।
या त्वं योगस्वरूपेण योगिनां हृदये स्थिता ॥ २६९॥

तस्यै शिवाङ्गभागिन्यै नमस्तुभ्यं नमो नमः ।
या त्वं सिद्धिस्वरूपेण सिद्धिमद्धृदि संस्थिता ॥ २७०॥

तस्यै शिवाङ्गभागिन्यै नमस्तुभ्यं नमो नमः ।
या त्वं कल्याणरूपेण भक्तकल्याणदायिनी ॥ २७१॥

तस्यै शिवाङ्गभागिन्यै नमस्तुभ्यं नमो नमः ।
या त्वं ध्यानस्वरूपेण भक्तानां ध्यानदायिनी ॥ २७२॥

तस्यै शिवाङ्गभागिन्यै नमस्तुभ्यं नमो नमः ।
यात्वमैश्वर्यरूपेण भक्तैश्वर्यप्रदायिनी ॥ २७३॥

तस्यै शिवाङ्गभागिन्यै नमस्तुभ्यं नमो नमः ।
या त्वं रक्षणरूपेण भक्तरक्षणदायिनी ॥ २७४॥

तस्यै शिवाङ्गभागिन्यै नमस्तुभ्यं नमो नमः ।
या त्वमारोग्यरूपेण भक्तारोग्यप्रदायिनी ॥ २७५॥

तस्यै शिवाङ्गभागिन्यै नमस्तुभ्यं नमो नमः ।
या त्वं सुखस्वरूपेण भक्तनां सुखदायिनी ॥ २७६॥

तस्यै शिवाङ्गभागिन्यै नमस्तुभ्यं नमो नमः ।

॥ इति शिवरहस्यान्तर्गते देवैः कृता अम्बिकास्तुतिः सम्पूर्णा ॥

External Links -
Sanskrit Documents - Ambika Stuti

एक टिप्पणी भेजें

0टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!