नवरत्न मालिका: आदि शंकराचार्य विरचित (Devi Navaratna Malika Stotram)

M Prajapat
0
नवरत्न मालिका: आदि शंकराचार्य विरचित (Devi Navaratna Malika Stotram)
नवरत्न मालिका

नवरत्न मालिका: आदि शंकराचार्य विरचित (Devi Navaratna Malika Stotram)


नवरत्नमालिका

हारनूपुरकिरीटकुण्डलविभूषितावयवशोभिनीं 
कारणेशवरमौलिकोटिपरिकल्प्यमानपदपीठिकाम् । 
काल काल फणिपाश बाण धनुर‌ङ्कुशाम् अरुण मेखलाम् 
फालभूतिलकलोचनां मनसि भावयामि परदेवताम् ॥१॥

गन्धसारघनसारचारुनवनागवल्लिरसवासिनीं 
सान्ध्यरागमधुराधराभरणसुन्दराननशुचिस्मिताम् । 
मन्थरायतविलोचनाममलबालचन्द्रकृतशेखरीं 
इन्दिरारमणसोदरीं मनसि भावयामि परदेवताम् ॥२॥

स्मेरचारुमुखमण्डलां विमलगण्डलम्बिमणिमण्डलां 
हारदामपरिशोभमानकुचभारभीरुतनुमध्यमाम् । 
वीरगर्वहरनूपुरां विविधकारणेशवरपीठिकां 
मारवैरिसहचारिणीं मनसि भावयामि परदेवताम् ॥३॥

भूरिभारधरकुण्डलीन्द्रमणिबद्धभूवलयपीठिकां 
वारिराशिमणिमेखलावलयवह्निमण्डलशरीरिणीम् ।
वारिसारवहकुण्डलां गगनशेखरीं च परमात्मिकां 
चारुचन्द्ररविलोचनां मनसि भावयामि परदेवताम् ॥४॥

कुण्डलत्रिविधकोणमण्डलविहारषड्दलसमुल्लस- 
त्पुण्डरीकमुखभेदिनीं तरुणचण्डभानुतडिदुज्ज्वलाम् । 
मण्डलेन्दुपरिवाहितामृततरङ्गिणीमरुणरूपिणीं 
मण्डलान्तमणिदीपिकां मनसि भावयामि परदेवताम् ॥५॥

वारणाननमयूरवाहमुखदाहवारणपयोधरां 
चारणादिसुरसुन्दरीचिकुरशेखरीकृतपदाम्बुजाम् । 
कारणाधिपतिपञ्चकप्रकृतिकारणप्रथममातृकां 
वारणान्तमुखपारणां मनसि भावयामि परदेवताम् ॥६॥

पद्मकान्तिपदपाणिपल्लवपयोधराननसरोरुहां 
पद्मरागमणिमेखलावलयनीविशोभितनितम्बिनीम् । 
पद्मसम्भवसदाशिवान्तमयपञ्चरत्नपदपीठिकां 
पद्मिनीं प्रणवरूपिणीं मनसि भावयामि परदेवताम् ॥७॥

आगमप्रणवपीठिकाममलवर्णमङ्गलशरीरिणीं 
आगमावयवशोभिनीमखिलवेदसारकृतशेखरीम् । 
मूलमन्त्रमुखमण्डलां मुदितनादबिन्दुनवयौवनां 
मातृकां त्रिपुरसुन्दरीं मनसि भावयामि परदेवताम् ॥८॥

कालिकातिमिरकुन्तलान्तघनभृङ्गमङ्गलविराजिनीं 
चूलिकाशिखरमालिकावलयमल्लिकासुरभिसौरभाम् । 
वालिकामधुरगण्डमण्डलमनोहराननसरोरुहां 
कालिकामखिलनायिकां मनसि भावयामि परदेवताम् ॥९॥

नित्यमेव नियमेन जल्पतां भुक्तिमुक्तिफलदामभीष्टदाम् ।
शंकरेण रचितां सदा जपे- न्नामरत्ननवरत्नमालिकाम् ॥ १०॥

इति श्रीमत्परमहंसपरिव्रजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ नवरत्नमालिका संपूर्णा ॥

Devi Navaratna Malika Stotram With Lyrics | Adi Shankaracharya | Madhvi Madhukar


एक टिप्पणी भेजें

0टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!