श्रीकृष्ण स्तुति (अक्रूर कृत) Sri Krishna Stuti (Akrura Krita)

M Prajapat
0
श्रीकृष्ण स्तुति (अक्रूर कृत) Sri Krishna Stuti (Akrura Krita)
श्रीकृष्ण स्तुति (अक्रूर कृत)

श्रीकृष्ण स्तुति (अक्रूर कृत) Sri Krishna Stuti (Akrura Krita)

श्रीकृष्ण स्तुति

नम: श्रीकृष्णचन्द्राय परिपूर्णतमाय च ।

असंख्याण्डाधिपतये गोलोकपतये नम: ॥१॥

श्रीराधापतये तुभ्यं व्रजाधीशाय ते नम:।

नम: श्रीनन्दपुत्राय यशोदानन्दनाय च ॥२॥

देवकीसुत गोविन्द वासुदेव जगत्पते ।

यदूत्तम जगन्नाथ पाहि मां पुरुषोत्तम ॥३॥

वाणी सदा ते गुणवर्णने स्यात्।

कर्णौ कथायां ममदोश्च कर्मणि ।

मन: सदा त्वच्चरणारविन्दयो।

र्दृशौ स्फुरद्धामविशेषदर्शने ॥४॥

॥ इति श्रीगर्गसंहितायां मथुराखण्डे अक्रूरकृतश्रीकृष्णस्तुतिः ॥

एक टिप्पणी भेजें

0टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!