विश्वेश्वर नीराजनम्: शिव आरती (Vishveshvar Neerajanam: Shiv Aarti)

M Prajapat
विश्वेश्वर नीराजनम्: शिव आरती (Vishveshvar Neerajanam: Shiv Aarti)
विश्वेश्वर नीराजनम्: शिव आरती

विश्वेश्वर नीराजनम्: शिव आरती (Vishveshvar Neerajanam: Shiv Aarti)

विश्वेश्वरनीराजनम्
महादेव महादेव हर हर हर महादेव ।
महादेव महादेव हर हर हर महादेव ।

सत्यं ज्ञानं शुद्धं पूर्णं हृदि भातं
     वन्दे शम्भुं शान्तं मायागुणरहितम् ।
साक्षिरूपं तत्त्वं विद्वद्भिर्गभ्यं
     वेदैर्ज्ञेयं नित्यं गुरुभक्तैर्वेद्यम् ॥ महादेव महादेव

महादेव महादेव हर हर हर महादेव ।
महादेव महादेव हर हर हर महादेव ।

देवान् भीतान् दृष्ट्वा यः कृपयाविष्टो
     विषपानमपि कृत्वाऽसितकंठो जातः ।
त्रिपुरं बिभिदे युद्धे दुर्भेद्यं सर्वै:
    तं वन्दे सर्वेशं देवैर्हृदि ध्यातम् ॥ महादेव महादेव

महादेव महादेव हर हर हर महादेव ।
महादेव महादेव हर हर हर महादेव ।

विघ्नविनाशनकर्ता भवतां यस्तातः
     पूज्यो निखिलैर्देवैर्दुरितं हरतु नः ।
स्कन्दः पुत्रो बलवान् तारकासुरहन्ता
     स्वमात्रे वरदाता ब्रह्मचर्यं धर्ता ॥ महादेव महादेव

महादेव महादेव हर हर हर महादेव ।
महादेव महादेव हर हर हर महादेव ।

दशमुखबाणप्रभृतयो भक्तास्ते जाताः
     नाहं वक्तुं शक्तः परिगणनं कृत्वा ।
देवानामैश्वर्यं स्वाधीनं चक्रुः
     तेषां चित्रं वीर्यं तव कृपया जातम् ॥ महादेव महादेव

महादेव महादेव हर हर हर महादेव ।
महादेव महादेव हर हर हर महादेव ।

पूजां कर्तुं विष्णुर्नेत्रं त्वयि समर्प्य
     राज्यं कुरुते जगतां त्रयाणां तव दृष्ट्या ।
यतीनां हृदये स्थित्वा कामं नाशयिता
     गङ्गाधर शिव शङ्कर गिरिजाधीशस्त्वम् ॥ महादेव महादेव

महादेव महादेव हर हर हर महादेव ।
महादेव महादेव हर हर हर महादेव ।

संहर्तृ शिवरूपमुग्रं तव ध्यात्वा
     भीता देवाः सर्वे भक्तिं त्वयि चक्रुः ।
दुःखं दृष्ट्वा जगति शरणं त्वां यामो
     देवानामपि देवं महादेवं प्रणुमः ॥ महादेव महादेव

महादेव महादेव हर हर हर महादेव ।
महादेव महादेव हर हर हर महादेव ।

त्यक्त्वा धर्मं ब्रह्मा दुहितर्यासक्तः
     दण्डं प्राप्तस्त्वत्तः पन्थानं नीतः ।
विद्योपदेष्टुस्त्वत्तः सनकाद्या भक्ताः
     उपदेशं श‍ृण्वन्ति वैराग्ये सक्ताः ॥ महादेव महादेव

महादेव महादेव हर हर हर महादेव ।
महादेव महादेव हर हर हर महादेव ।

प्राणान्ते वै काश्यां मुक्तिं सर्वेभ्यो
     वेदपुराणैः कथितां ददते नित्यं यः ।
सर्वज्ञं तमनादिं स्तौति यो भक्त्या
अर्थं कामं धर्मं मोक्षं लभते सः ॥ महादेव महादेव

महादेव महादेव हर हर हर महादेव ।
महादेव महादेव हर हर हर महादेव ।

Vishveshvar Neerajanam| विश्वेश्वरनीराजनम् | Mahadev Mahadev Har Har Har Mahadev| Shiv Aarti Lyrical

Singer: Amrita Chaturvedi Upadhyay
Lyrics: Traditional
Music: Rohit Kumar (Bobby)
Flute: Pt. Ajay Shankar Prasanna

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!