श्री दशमहाविद्या कवच (Shri Das Mahavidya Kavach)

M Prajapat
0
श्री दशमहाविद्या कवच (Shri Das Mahavidya Kavach)
श्री दशमहाविद्या कवच

श्री दशमहाविद्या कवच: यह एक बहुत शक्तिशाली, सुरक्षात्मक और आह्वानात्मक मंत्र या स्तोत्र है, जो की हिंदू पौराणिक कथाओं में दस ज्ञान देवी से जुड़ा है, जिन्हें दस महाविद्या के नाम से भी जाना जाता है, जो की मां दुर्गा के हो रूप है। इस कवच को आम तौर पर हिंदू धर्म के अनुयायियों द्वारा नवरात्रि, गुप्त नवरात्रि और मातारानी की विशेष पुजा अराधना में सर्व कामना पूर्ति के लिए नित्य पढ़ा या जप किया जाता है। श्री दशमहाविद्या कवच को आध्यात्मिक विकास और दिव्य कृपा की प्राप्ति के लिए एक शक्तिशाली उपकरण माना जाता है। इसके साथ ही आप दस महाविद्या स्तोत्र मंत्र का भी पाठ कर सकते है।

श्री दशमहाविद्या कवच (Shri Das Mahavidya Kavach)


ॐ गणपतये नमः

विनियोगः

ॐ अस्य श्रीमहाविद्याकवचस्य श्रीसदाशिव ऋषिः उष्णिक्
छन्दः श्रीमहाविद्या देवता सर्वसिद्धीप्राप्त्यर्थे पाठे विनियोगः ।

ऋष्यादि न्यासः

श्रीसदा-शिव-ॠषये नम: शिरसी, उष्णिक-छन्दसे नम: मुखे, श्रीमहा-विद्या-देवतायै नम: ह्रीदी, सर्व-सिद्धी-प्राप्त्यार्थे पाठे विनियोगाय नम: सर्वाङ्गे।

मानसपुजनम्

ॐ पृथ्वीतत्त्वात्मकं गन्धं श्रीमहाविद्याप्रीत्यर्थे समर्पयामि नमः ।
ॐ हं आकाशतत्त्वात्मकं पुष्पं श्रीमहाविद्याप्रीत्यर्थे समर्पयामि नमः ।
ॐ यं वायुतत्त्वात्मकं धूपं श्रीमहाविद्याप्रीत्यर्थे आघ्रापयामि नमः ।
ॐ रं अग्नितत्त्वात्मकं दीपं श्रीमहाविद्याप्रीत्यर्थे दर्शयामि नमः ।
ॐ वं जलतत्त्वात्मकं नैवेद्यं श्रीमहाविद्याप्रीत्यर्थे निवेदयामि नमः ।
ॐ सं सर्वतत्त्वात्मकं ताम्बूलं श्रीमहाविद्याप्रीत्यर्थे निवेदयामि नमः।

॥ अथ श्री महाविद्याकवचम् ॥

ॐ प्राच्यां रक्षतु मे तारा कामरूपनिवासिनी ।
आग्नेय्यां षोडशी पातु याम्यां धूमावती स्वयम् ॥ १॥

नैरृत्यां भैरवी पातु वारुण्यां भुवनेश्वरी ।
वायव्यां सततं पातु छिन्नमस्ता महेश्वरी ॥ २॥

कौबेर्यां पातु मे देवी श्रीविद्या बगलामुखी ।
ऐशान्यां पातु मे नित्यं महात्रिपुरसुन्दरी ॥ ३॥

ऊर्ध्वं रक्षतु मे विद्या मातङ्गीपीठवासिनी ।
सर्वतः पातु मे नित्यं कामाख्या कालिका स्वयम् ॥ ४॥

ब्रह्मरूपा महाविद्या सर्वविद्यामयी स्वयम् ।
शीर्षे रक्षतु मे दुर्गा भालं श्रीभवगेहिनी ॥ ५॥

त्रिपुरा भ्रुयुगे पातु शर्वाणी पातु नासिकाम् ।
चक्षुषी चण्डिका पातु श्रोत्रे निलसरस्वती ॥ ६॥

मुखं सौम्यमुखी पातु ग्रीवां रक्षतु पार्वती ।
जिह्वां रक्षतु मे देवी जिह्वाललनभीषणा ॥ ७॥

वाग्देवी वदनं पातु वक्षः पातु महेश्वरी ।
बाहू महाभुजा पातु कराङ्गुलीः सुरेश्वरी ॥ ८॥

पृष्ठतः पातु भीमास्या कट्यां देवी दिगम्बरी । 
उदरं पातु मे नित्यं महाविद्या महोदरी ॥ ९॥

उग्रतारा महादेवी जङ्घोरू परिरक्षतु । 
गुदं मुष्कं च मेढ्रं च नाभिं च सुरसुन्दरी ॥ १०॥

पादाङ्गुलीः सदा पातु भवानी त्रिदशेश्वरी । रक्तमांसास्थिमज्जादीन् पातु देवी शवासना ॥ ११॥

महाभयेषु घोरेषु महाभयनिवारिणी । 
पातु देवी महामाया कामाख्यापीठवासिनी ॥ १२॥

भस्माचलगता दिव्यसिंहासनकृताश्रया । 
पातु श्रीकालिकादेवी सर्वोत्पातेषु सर्वदा ॥ १३॥

रक्षाहीनं तु यत्स्थानं कवचेनापि वर्जितम् । 
तत्सर्वं सर्वदा पातु सर्वरक्षणकारिणी ॥ १४॥

इदं तु परमं गुह्यं कवचं मुनिसत्तम।
कामाख्या भयोक्तं ते सर्वरक्षाकरं परम्।।
अनेन कृत्वा रक्षां तु निर्भय: साधको भवेत।
न तं स्पृशेदभयं घोरं मन्त्रसिद्घि विरोधकम्।।

जायते च मन: सिद्घिर्निर्विघ्नेन महामते।
इदं यो धारयेत्कण्ठे बाहौ वा कवचं महत्।।

अव्याहताज्ञ: स भवेत्सर्वविद्याविशारद:।
सर्वत्र लभते सौख्यं मंगलं तु दिनेदिने।।
य: पठेत्प्रयतो भूत्वा कवचं चेदमद्भुतम्।
स देव्या: पदवीं याति सत्यं सत्यं न संशय:।।

॥ इति श्री दश महाविद्या कवचम् सम्पूर्णाम ॥

Das Mahavidya Kavach । नवरात्री में सर्व कामना पूर्ति के लिए नित्य सुनें दस महाविद्या कवच ।


एक टिप्पणी भेजें

0टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!