क्षमा प्रार्थना स्तोत्रम् - श्रीदुर्गासप्तशती (Kshama Prarthana: Shree Durga Saptashati)

M Prajapat
क्षमा प्रार्थना - श्रीदुर्गासप्तशती (Kshama Prarthana: Shree Durga Saptashati)
क्षमा प्रार्थना स्तोत्रम् - श्रीदुर्गासप्तशती

क्षमा प्रार्थना स्तोत्रम् - श्रीदुर्गासप्तशती (Kshama Prarthana: Shree Durga Saptashati)

क्षमा-प्रार्थना - श्रीदुर्गासप्तशती ॥

अपराधसहस्त्राणि क्रियन्तेऽहर्निशं मया।
दासोऽयमिति मां मत्वा क्षमस्व परमेश्वारि॥

आवाहनं न जानामि न जानामि विसर्जनम्।
पूजां चैव न जानामि क्षम्यतां परमेश्वरि॥

मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि।
यत्पूजितं मया देवि परिपूर्णं तदस्तु मे॥

अपराधशतं कृत्वा जगदम्बेति चोच्चरेत्।
यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः॥

सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके।
इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरू॥

अज्ञानाद्विस्मृतेर्भ्रान्त्या यन्न्यूनमधिकं कृतम्।
तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि॥

कामेश्वरि जगन्मातः सच्चिदानन्दविग्रहे।
गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरि॥

गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम्।
सिद्धिर्भवतु मे देवि त्वत्प्रसादात्सुरेश्वरि॥

श्रीदुर्गार्पणमस्तु ॥

॥ इति देवीक्षमापणस्तोत्रं सम्पूर्णम् ॥


देवी माहात्म्यम् / दुर्गा सप्तशती - 


Kshama Prarthana | Shree Durga Saptashati | Navratri Durga Paath | Meditative Chanting

Singer: Amrita Chaturvedi Upadhyay
Lyrics: Traditional (Version: Shree Durga Saptashati, Gita Press)
Music: Rohit Kumar (Bobby)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!