वेदोक्तं रात्रिसूक्तम्: श्रीदुर्गासप्तशती (Vedoktam Ratrisuktam: Shree Durga Saptashati)

M Prajapat
वेदोक्तं रात्रिसूक्तम्: श्रीदुर्गासप्तशती (Vedoktam Ratrisuktam: Shree Durga Saptashati)
वेदोक्तं रात्रिसूक्तम्: श्रीदुर्गासप्तशती

वेदोक्तं रात्रिसूक्तम्: श्रीदुर्गासप्तशती (Vedoktam Ratrisuktam: Shree Durga Saptashati)

श्रीदुर्गासप्तशती - वेदोक्तं रात्रिसूक्तम्

अथ वेदोक्तं रात्रिसूक्तम्

ॐ रात्रीत्याद्यष्टर्चस्य सूक्तस्य कुशिकः सौभरो रात्रिर्वा भारद्वाजो ऋषिः, रात्रिर्देवता, गायत्री छन्दः, देवीमाहात्म्यपाठे विनियोगः।

ॐ रात्री व्यख्यदायती पुरुत्रा देव्यक्षभिः।
विश्वा अधि श्रियोऽधित॥१॥

ओर्वप्रा अमर्त्यानिवतो देव्युद्वतः।
ज्योतिषा बाधते तमः॥२॥

निरु स्वसारमस्कृतोषसं देव्यायती।
अपेदु हासते तमः॥३॥

सा नो अद्य यस्या वयं नि ते यामन्नविक्ष्महि।
वृक्षे न वसतिं वयः॥४॥

नि ग्रामासो अविक्षत नि पद्वन्तो नि पक्षिणः।
नि श्येनासश्चिदर्थिनः॥५॥

यावया वृक्यं वृकं यवय स्तेनमूर्म्ये।
अथा नः सुतरा भव॥६॥

उप मा पेपिशत्तमः कृष्णं व्यक्तमस्थित।
उष ऋणेव यातय॥७॥

उप ते गा इवाकरं वृणीष्व दुहितर्दिवः।
रात्रि स्तोमं न जिग्युषे॥८॥


देवी माहात्म्यम् / दुर्गा सप्तशती - 


Vedoktam Ratrisuktam | Shree Durga Saptashati | Navratri Durga Paath

Singer: Amrita Chaturvedi Upadhyay
Lyrics: Traditional (Version: Shree Durga Saptashati, Gita Press)
Music: Rohit Kumar (Bobby)
Flute: Pt. Ajay Shankar Prasanna

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!